Declension table of ?śīlasamādānā

Deva

FeminineSingularDualPlural
Nominativeśīlasamādānā śīlasamādāne śīlasamādānāḥ
Vocativeśīlasamādāne śīlasamādāne śīlasamādānāḥ
Accusativeśīlasamādānām śīlasamādāne śīlasamādānāḥ
Instrumentalśīlasamādānayā śīlasamādānābhyām śīlasamādānābhiḥ
Dativeśīlasamādānāyai śīlasamādānābhyām śīlasamādānābhyaḥ
Ablativeśīlasamādānāyāḥ śīlasamādānābhyām śīlasamādānābhyaḥ
Genitiveśīlasamādānāyāḥ śīlasamādānayoḥ śīlasamādānānām
Locativeśīlasamādānāyām śīlasamādānayoḥ śīlasamādānāsu

Adverb -śīlasamādānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria