Declension table of ?śīlasaṅgha

Deva

MasculineSingularDualPlural
Nominativeśīlasaṅghaḥ śīlasaṅghau śīlasaṅghāḥ
Vocativeśīlasaṅgha śīlasaṅghau śīlasaṅghāḥ
Accusativeśīlasaṅgham śīlasaṅghau śīlasaṅghān
Instrumentalśīlasaṅghena śīlasaṅghābhyām śīlasaṅghaiḥ śīlasaṅghebhiḥ
Dativeśīlasaṅghāya śīlasaṅghābhyām śīlasaṅghebhyaḥ
Ablativeśīlasaṅghāt śīlasaṅghābhyām śīlasaṅghebhyaḥ
Genitiveśīlasaṅghasya śīlasaṅghayoḥ śīlasaṅghānām
Locativeśīlasaṅghe śīlasaṅghayoḥ śīlasaṅgheṣu

Compound śīlasaṅgha -

Adverb -śīlasaṅgham -śīlasaṅghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria