Declension table of śīlana

Deva

NeuterSingularDualPlural
Nominativeśīlanam śīlane śīlanāni
Vocativeśīlana śīlane śīlanāni
Accusativeśīlanam śīlane śīlanāni
Instrumentalśīlanena śīlanābhyām śīlanaiḥ
Dativeśīlanāya śīlanābhyām śīlanebhyaḥ
Ablativeśīlanāt śīlanābhyām śīlanebhyaḥ
Genitiveśīlanasya śīlanayoḥ śīlanānām
Locativeśīlane śīlanayoḥ śīlaneṣu

Compound śīlana -

Adverb -śīlanam -śīlanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria