Declension table of ?śīlakhaṇḍana

Deva

NeuterSingularDualPlural
Nominativeśīlakhaṇḍanam śīlakhaṇḍane śīlakhaṇḍanāni
Vocativeśīlakhaṇḍana śīlakhaṇḍane śīlakhaṇḍanāni
Accusativeśīlakhaṇḍanam śīlakhaṇḍane śīlakhaṇḍanāni
Instrumentalśīlakhaṇḍanena śīlakhaṇḍanābhyām śīlakhaṇḍanaiḥ
Dativeśīlakhaṇḍanāya śīlakhaṇḍanābhyām śīlakhaṇḍanebhyaḥ
Ablativeśīlakhaṇḍanāt śīlakhaṇḍanābhyām śīlakhaṇḍanebhyaḥ
Genitiveśīlakhaṇḍanasya śīlakhaṇḍanayoḥ śīlakhaṇḍanānām
Locativeśīlakhaṇḍane śīlakhaṇḍanayoḥ śīlakhaṇḍaneṣu

Compound śīlakhaṇḍana -

Adverb -śīlakhaṇḍanam -śīlakhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria