Declension table of ?śīlaka

Deva

MasculineSingularDualPlural
Nominativeśīlakaḥ śīlakau śīlakāḥ
Vocativeśīlaka śīlakau śīlakāḥ
Accusativeśīlakam śīlakau śīlakān
Instrumentalśīlakena śīlakābhyām śīlakaiḥ śīlakebhiḥ
Dativeśīlakāya śīlakābhyām śīlakebhyaḥ
Ablativeśīlakāt śīlakābhyām śīlakebhyaḥ
Genitiveśīlakasya śīlakayoḥ śīlakānām
Locativeśīlake śīlakayoḥ śīlakeṣu

Compound śīlaka -

Adverb -śīlakam -śīlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria