Declension table of ?śīlagupta

Deva

MasculineSingularDualPlural
Nominativeśīlaguptaḥ śīlaguptau śīlaguptāḥ
Vocativeśīlagupta śīlaguptau śīlaguptāḥ
Accusativeśīlaguptam śīlaguptau śīlaguptān
Instrumentalśīlaguptena śīlaguptābhyām śīlaguptaiḥ śīlaguptebhiḥ
Dativeśīlaguptāya śīlaguptābhyām śīlaguptebhyaḥ
Ablativeśīlaguptāt śīlaguptābhyām śīlaguptebhyaḥ
Genitiveśīlaguptasya śīlaguptayoḥ śīlaguptānām
Locativeśīlagupte śīlaguptayoḥ śīlagupteṣu

Compound śīlagupta -

Adverb -śīlaguptam -śīlaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria