Declension table of ?śīlabhraṃśa

Deva

MasculineSingularDualPlural
Nominativeśīlabhraṃśaḥ śīlabhraṃśau śīlabhraṃśāḥ
Vocativeśīlabhraṃśa śīlabhraṃśau śīlabhraṃśāḥ
Accusativeśīlabhraṃśam śīlabhraṃśau śīlabhraṃśān
Instrumentalśīlabhraṃśena śīlabhraṃśābhyām śīlabhraṃśaiḥ śīlabhraṃśebhiḥ
Dativeśīlabhraṃśāya śīlabhraṃśābhyām śīlabhraṃśebhyaḥ
Ablativeśīlabhraṃśāt śīlabhraṃśābhyām śīlabhraṃśebhyaḥ
Genitiveśīlabhraṃśasya śīlabhraṃśayoḥ śīlabhraṃśānām
Locativeśīlabhraṃśe śīlabhraṃśayoḥ śīlabhraṃśeṣu

Compound śīlabhraṃśa -

Adverb -śīlabhraṃśam -śīlabhraṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria