Declension table of ?śīlāravaṃśa

Deva

MasculineSingularDualPlural
Nominativeśīlāravaṃśaḥ śīlāravaṃśau śīlāravaṃśāḥ
Vocativeśīlāravaṃśa śīlāravaṃśau śīlāravaṃśāḥ
Accusativeśīlāravaṃśam śīlāravaṃśau śīlāravaṃśān
Instrumentalśīlāravaṃśena śīlāravaṃśābhyām śīlāravaṃśaiḥ śīlāravaṃśebhiḥ
Dativeśīlāravaṃśāya śīlāravaṃśābhyām śīlāravaṃśebhyaḥ
Ablativeśīlāravaṃśāt śīlāravaṃśābhyām śīlāravaṃśebhyaḥ
Genitiveśīlāravaṃśasya śīlāravaṃśayoḥ śīlāravaṃśānām
Locativeśīlāravaṃśe śīlāravaṃśayoḥ śīlāravaṃśeṣu

Compound śīlāravaṃśa -

Adverb -śīlāravaṃśam -śīlāravaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria