Declension table of ?śīlāṅka

Deva

NeuterSingularDualPlural
Nominativeśīlāṅkam śīlāṅke śīlāṅkāni
Vocativeśīlāṅka śīlāṅke śīlāṅkāni
Accusativeśīlāṅkam śīlāṅke śīlāṅkāni
Instrumentalśīlāṅkena śīlāṅkābhyām śīlāṅkaiḥ
Dativeśīlāṅkāya śīlāṅkābhyām śīlāṅkebhyaḥ
Ablativeśīlāṅkāt śīlāṅkābhyām śīlāṅkebhyaḥ
Genitiveśīlāṅkasya śīlāṅkayoḥ śīlāṅkānām
Locativeśīlāṅke śīlāṅkayoḥ śīlāṅkeṣu

Compound śīlāṅka -

Adverb -śīlāṅkam -śīlāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria