Declension table of ?śīlāḍhya

Deva

NeuterSingularDualPlural
Nominativeśīlāḍhyam śīlāḍhye śīlāḍhyāni
Vocativeśīlāḍhya śīlāḍhye śīlāḍhyāni
Accusativeśīlāḍhyam śīlāḍhye śīlāḍhyāni
Instrumentalśīlāḍhyena śīlāḍhyābhyām śīlāḍhyaiḥ
Dativeśīlāḍhyāya śīlāḍhyābhyām śīlāḍhyebhyaḥ
Ablativeśīlāḍhyāt śīlāḍhyābhyām śīlāḍhyebhyaḥ
Genitiveśīlāḍhyasya śīlāḍhyayoḥ śīlāḍhyānām
Locativeśīlāḍhye śīlāḍhyayoḥ śīlāḍhyeṣu

Compound śīlāḍhya -

Adverb -śīlāḍhyam -śīlāḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria