Declension table of śīla

Deva

NeuterSingularDualPlural
Nominativeśīlam śīle śīlāni
Vocativeśīla śīle śīlāni
Accusativeśīlam śīle śīlāni
Instrumentalśīlena śīlābhyām śīlaiḥ
Dativeśīlāya śīlābhyām śīlebhyaḥ
Ablativeśīlāt śīlābhyām śīlebhyaḥ
Genitiveśīlasya śīlayoḥ śīlānām
Locativeśīle śīlayoḥ śīleṣu

Compound śīla -

Adverb -śīlam -śīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria