Declension table of ?śīkayata

Deva

MasculineSingularDualPlural
Nominativeśīkayataḥ śīkayatau śīkayatāḥ
Vocativeśīkayata śīkayatau śīkayatāḥ
Accusativeśīkayatam śīkayatau śīkayatān
Instrumentalśīkayatena śīkayatābhyām śīkayataiḥ śīkayatebhiḥ
Dativeśīkayatāya śīkayatābhyām śīkayatebhyaḥ
Ablativeśīkayatāt śīkayatābhyām śīkayatebhyaḥ
Genitiveśīkayatasya śīkayatayoḥ śīkayatānām
Locativeśīkayate śīkayatayoḥ śīkayateṣu

Compound śīkayata -

Adverb -śīkayatam -śīkayatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria