Declension table of ?śīkaraugha

Deva

MasculineSingularDualPlural
Nominativeśīkaraughaḥ śīkaraughau śīkaraughāḥ
Vocativeśīkaraugha śīkaraughau śīkaraughāḥ
Accusativeśīkaraugham śīkaraughau śīkaraughān
Instrumentalśīkaraugheṇa śīkaraughābhyām śīkaraughaiḥ śīkaraughebhiḥ
Dativeśīkaraughāya śīkaraughābhyām śīkaraughebhyaḥ
Ablativeśīkaraughāt śīkaraughābhyām śīkaraughebhyaḥ
Genitiveśīkaraughasya śīkaraughayoḥ śīkaraughāṇām
Locativeśīkaraughe śīkaraughayoḥ śīkaraugheṣu

Compound śīkaraugha -

Adverb -śīkaraugham -śīkaraughāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria