Declension table of ?śīkarakaṇa

Deva

MasculineSingularDualPlural
Nominativeśīkarakaṇaḥ śīkarakaṇau śīkarakaṇāḥ
Vocativeśīkarakaṇa śīkarakaṇau śīkarakaṇāḥ
Accusativeśīkarakaṇam śīkarakaṇau śīkarakaṇān
Instrumentalśīkarakaṇena śīkarakaṇābhyām śīkarakaṇaiḥ śīkarakaṇebhiḥ
Dativeśīkarakaṇāya śīkarakaṇābhyām śīkarakaṇebhyaḥ
Ablativeśīkarakaṇāt śīkarakaṇābhyām śīkarakaṇebhyaḥ
Genitiveśīkarakaṇasya śīkarakaṇayoḥ śīkarakaṇānām
Locativeśīkarakaṇe śīkarakaṇayoḥ śīkarakaṇeṣu

Compound śīkarakaṇa -

Adverb -śīkarakaṇam -śīkarakaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria