Declension table of ?śīkṣopaniṣad

Deva

FeminineSingularDualPlural
Nominativeśīkṣopaniṣat śīkṣopaniṣadau śīkṣopaniṣadaḥ
Vocativeśīkṣopaniṣat śīkṣopaniṣadau śīkṣopaniṣadaḥ
Accusativeśīkṣopaniṣadam śīkṣopaniṣadau śīkṣopaniṣadaḥ
Instrumentalśīkṣopaniṣadā śīkṣopaniṣadbhyām śīkṣopaniṣadbhiḥ
Dativeśīkṣopaniṣade śīkṣopaniṣadbhyām śīkṣopaniṣadbhyaḥ
Ablativeśīkṣopaniṣadaḥ śīkṣopaniṣadbhyām śīkṣopaniṣadbhyaḥ
Genitiveśīkṣopaniṣadaḥ śīkṣopaniṣadoḥ śīkṣopaniṣadām
Locativeśīkṣopaniṣadi śīkṣopaniṣadoḥ śīkṣopaniṣatsu

Compound śīkṣopaniṣat -

Adverb -śīkṣopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria