Declension table of ?śīghrya

Deva

NeuterSingularDualPlural
Nominativeśīghryam śīghrye śīghryāṇi
Vocativeśīghrya śīghrye śīghryāṇi
Accusativeśīghryam śīghrye śīghryāṇi
Instrumentalśīghryeṇa śīghryābhyām śīghryaiḥ
Dativeśīghryāya śīghryābhyām śīghryebhyaḥ
Ablativeśīghryāt śīghryābhyām śīghryebhyaḥ
Genitiveśīghryasya śīghryayoḥ śīghryāṇām
Locativeśīghrye śīghryayoḥ śīghryeṣu

Compound śīghrya -

Adverb -śīghryam -śīghryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria