Declension table of ?śīghriya

Deva

NeuterSingularDualPlural
Nominativeśīghriyam śīghriye śīghriyāṇi
Vocativeśīghriya śīghriye śīghriyāṇi
Accusativeśīghriyam śīghriye śīghriyāṇi
Instrumentalśīghriyeṇa śīghriyābhyām śīghriyaiḥ
Dativeśīghriyāya śīghriyābhyām śīghriyebhyaḥ
Ablativeśīghriyāt śīghriyābhyām śīghriyebhyaḥ
Genitiveśīghriyasya śīghriyayoḥ śīghriyāṇām
Locativeśīghriye śīghriyayoḥ śīghriyeṣu

Compound śīghriya -

Adverb -śīghriyam -śīghriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria