Declension table of ?śīghrīya

Deva

MasculineSingularDualPlural
Nominativeśīghrīyaḥ śīghrīyau śīghrīyāḥ
Vocativeśīghrīya śīghrīyau śīghrīyāḥ
Accusativeśīghrīyam śīghrīyau śīghrīyān
Instrumentalśīghrīyeṇa śīghrīyābhyām śīghrīyaiḥ śīghrīyebhiḥ
Dativeśīghrīyāya śīghrīyābhyām śīghrīyebhyaḥ
Ablativeśīghrīyāt śīghrīyābhyām śīghrīyebhyaḥ
Genitiveśīghrīyasya śīghrīyayoḥ śīghrīyāṇām
Locativeśīghrīye śīghrīyayoḥ śīghrīyeṣu

Compound śīghrīya -

Adverb -śīghrīyam -śīghrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria