Declension table of ?śīghrayāyin

Deva

MasculineSingularDualPlural
Nominativeśīghrayāyī śīghrayāyiṇau śīghrayāyiṇaḥ
Vocativeśīghrayāyin śīghrayāyiṇau śīghrayāyiṇaḥ
Accusativeśīghrayāyiṇam śīghrayāyiṇau śīghrayāyiṇaḥ
Instrumentalśīghrayāyiṇā śīghrayāyibhyām śīghrayāyibhiḥ
Dativeśīghrayāyiṇe śīghrayāyibhyām śīghrayāyibhyaḥ
Ablativeśīghrayāyiṇaḥ śīghrayāyibhyām śīghrayāyibhyaḥ
Genitiveśīghrayāyiṇaḥ śīghrayāyiṇoḥ śīghrayāyiṇām
Locativeśīghrayāyiṇi śīghrayāyiṇoḥ śīghrayāyiṣu

Compound śīghrayāyi -

Adverb -śīghrayāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria