Declension table of ?śīghravikramā

Deva

FeminineSingularDualPlural
Nominativeśīghravikramā śīghravikrame śīghravikramāḥ
Vocativeśīghravikrame śīghravikrame śīghravikramāḥ
Accusativeśīghravikramām śīghravikrame śīghravikramāḥ
Instrumentalśīghravikramayā śīghravikramābhyām śīghravikramābhiḥ
Dativeśīghravikramāyai śīghravikramābhyām śīghravikramābhyaḥ
Ablativeśīghravikramāyāḥ śīghravikramābhyām śīghravikramābhyaḥ
Genitiveśīghravikramāyāḥ śīghravikramayoḥ śīghravikramāṇām
Locativeśīghravikramāyām śīghravikramayoḥ śīghravikramāsu

Adverb -śīghravikramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria