Declension table of ?śīghravega

Deva

NeuterSingularDualPlural
Nominativeśīghravegam śīghravege śīghravegāṇi
Vocativeśīghravega śīghravege śīghravegāṇi
Accusativeśīghravegam śīghravege śīghravegāṇi
Instrumentalśīghravegeṇa śīghravegābhyām śīghravegaiḥ
Dativeśīghravegāya śīghravegābhyām śīghravegebhyaḥ
Ablativeśīghravegāt śīghravegābhyām śīghravegebhyaḥ
Genitiveśīghravegasya śīghravegayoḥ śīghravegāṇām
Locativeśīghravege śīghravegayoḥ śīghravegeṣu

Compound śīghravega -

Adverb -śīghravegam -śīghravegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria