Declension table of ?śīghravedhinī

Deva

FeminineSingularDualPlural
Nominativeśīghravedhinī śīghravedhinyau śīghravedhinyaḥ
Vocativeśīghravedhini śīghravedhinyau śīghravedhinyaḥ
Accusativeśīghravedhinīm śīghravedhinyau śīghravedhinīḥ
Instrumentalśīghravedhinyā śīghravedhinībhyām śīghravedhinībhiḥ
Dativeśīghravedhinyai śīghravedhinībhyām śīghravedhinībhyaḥ
Ablativeśīghravedhinyāḥ śīghravedhinībhyām śīghravedhinībhyaḥ
Genitiveśīghravedhinyāḥ śīghravedhinyoḥ śīghravedhinīnām
Locativeśīghravedhinyām śīghravedhinyoḥ śīghravedhinīṣu

Compound śīghravedhini - śīghravedhinī -

Adverb -śīghravedhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria