Declension table of ?śīghravedhin

Deva

NeuterSingularDualPlural
Nominativeśīghravedhi śīghravedhinī śīghravedhīni
Vocativeśīghravedhin śīghravedhi śīghravedhinī śīghravedhīni
Accusativeśīghravedhi śīghravedhinī śīghravedhīni
Instrumentalśīghravedhinā śīghravedhibhyām śīghravedhibhiḥ
Dativeśīghravedhine śīghravedhibhyām śīghravedhibhyaḥ
Ablativeśīghravedhinaḥ śīghravedhibhyām śīghravedhibhyaḥ
Genitiveśīghravedhinaḥ śīghravedhinoḥ śīghravedhinām
Locativeśīghravedhini śīghravedhinoḥ śīghravedhiṣu

Compound śīghravedhi -

Adverb -śīghravedhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria