Declension table of ?śīghravaha

Deva

NeuterSingularDualPlural
Nominativeśīghravaham śīghravahe śīghravahāṇi
Vocativeśīghravaha śīghravahe śīghravahāṇi
Accusativeśīghravaham śīghravahe śīghravahāṇi
Instrumentalśīghravaheṇa śīghravahābhyām śīghravahaiḥ
Dativeśīghravahāya śīghravahābhyām śīghravahebhyaḥ
Ablativeśīghravahāt śīghravahābhyām śīghravahebhyaḥ
Genitiveśīghravahasya śīghravahayoḥ śīghravahāṇām
Locativeśīghravahe śīghravahayoḥ śīghravaheṣu

Compound śīghravaha -

Adverb -śīghravaham -śīghravahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria