Declension table of ?śīghravaha

Deva

MasculineSingularDualPlural
Nominativeśīghravahaḥ śīghravahau śīghravahāḥ
Vocativeśīghravaha śīghravahau śīghravahāḥ
Accusativeśīghravaham śīghravahau śīghravahān
Instrumentalśīghravaheṇa śīghravahābhyām śīghravahaiḥ śīghravahebhiḥ
Dativeśīghravahāya śīghravahābhyām śīghravahebhyaḥ
Ablativeśīghravahāt śīghravahābhyām śīghravahebhyaḥ
Genitiveśīghravahasya śīghravahayoḥ śīghravahāṇām
Locativeśīghravahe śīghravahayoḥ śīghravaheṣu

Compound śīghravaha -

Adverb -śīghravaham -śīghravahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria