Declension table of ?śīghravāhinī

Deva

FeminineSingularDualPlural
Nominativeśīghravāhinī śīghravāhinyau śīghravāhinyaḥ
Vocativeśīghravāhini śīghravāhinyau śīghravāhinyaḥ
Accusativeśīghravāhinīm śīghravāhinyau śīghravāhinīḥ
Instrumentalśīghravāhinyā śīghravāhinībhyām śīghravāhinībhiḥ
Dativeśīghravāhinyai śīghravāhinībhyām śīghravāhinībhyaḥ
Ablativeśīghravāhinyāḥ śīghravāhinībhyām śīghravāhinībhyaḥ
Genitiveśīghravāhinyāḥ śīghravāhinyoḥ śīghravāhinīnām
Locativeśīghravāhinyām śīghravāhinyoḥ śīghravāhinīṣu

Compound śīghravāhini - śīghravāhinī -

Adverb -śīghravāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria