Declension table of ?śīghravāhin

Deva

NeuterSingularDualPlural
Nominativeśīghravāhi śīghravāhiṇī śīghravāhīṇi
Vocativeśīghravāhin śīghravāhi śīghravāhiṇī śīghravāhīṇi
Accusativeśīghravāhi śīghravāhiṇī śīghravāhīṇi
Instrumentalśīghravāhiṇā śīghravāhibhyām śīghravāhibhiḥ
Dativeśīghravāhiṇe śīghravāhibhyām śīghravāhibhyaḥ
Ablativeśīghravāhiṇaḥ śīghravāhibhyām śīghravāhibhyaḥ
Genitiveśīghravāhiṇaḥ śīghravāhiṇoḥ śīghravāhiṇām
Locativeśīghravāhiṇi śīghravāhiṇoḥ śīghravāhiṣu

Compound śīghravāhi -

Adverb -śīghravāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria