Declension table of ?śīghratva

Deva

NeuterSingularDualPlural
Nominativeśīghratvam śīghratve śīghratvāni
Vocativeśīghratva śīghratve śīghratvāni
Accusativeśīghratvam śīghratve śīghratvāni
Instrumentalśīghratvena śīghratvābhyām śīghratvaiḥ
Dativeśīghratvāya śīghratvābhyām śīghratvebhyaḥ
Ablativeśīghratvāt śīghratvābhyām śīghratvebhyaḥ
Genitiveśīghratvasya śīghratvayoḥ śīghratvānām
Locativeśīghratve śīghratvayoḥ śīghratveṣu

Compound śīghratva -

Adverb -śīghratvam -śīghratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria