Declension table of ?śīghrataragati

Deva

MasculineSingularDualPlural
Nominativeśīghrataragatiḥ śīghrataragatī śīghrataragatayaḥ
Vocativeśīghrataragate śīghrataragatī śīghrataragatayaḥ
Accusativeśīghrataragatim śīghrataragatī śīghrataragatīn
Instrumentalśīghrataragatinā śīghrataragatibhyām śīghrataragatibhiḥ
Dativeśīghrataragataye śīghrataragatibhyām śīghrataragatibhyaḥ
Ablativeśīghrataragateḥ śīghrataragatibhyām śīghrataragatibhyaḥ
Genitiveśīghrataragateḥ śīghrataragatyoḥ śīghrataragatīnām
Locativeśīghrataragatau śīghrataragatyoḥ śīghrataragatiṣu

Compound śīghrataragati -

Adverb -śīghrataragati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria