Declension table of śīghratara

Deva

NeuterSingularDualPlural
Nominativeśīghrataram śīghratare śīghratarāṇi
Vocativeśīghratara śīghratare śīghratarāṇi
Accusativeśīghrataram śīghratare śīghratarāṇi
Instrumentalśīghratareṇa śīghratarābhyām śīghrataraiḥ
Dativeśīghratarāya śīghratarābhyām śīghratarebhyaḥ
Ablativeśīghratarāt śīghratarābhyām śīghratarebhyaḥ
Genitiveśīghratarasya śīghratarayoḥ śīghratarāṇām
Locativeśīghratare śīghratarayoḥ śīghratareṣu

Compound śīghratara -

Adverb -śīghrataram -śīghratarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria