Declension table of śīghratara

Deva

MasculineSingularDualPlural
Nominativeśīghrataraḥ śīghratarau śīghratarāḥ
Vocativeśīghratara śīghratarau śīghratarāḥ
Accusativeśīghrataram śīghratarau śīghratarān
Instrumentalśīghratareṇa śīghratarābhyām śīghrataraiḥ śīghratarebhiḥ
Dativeśīghratarāya śīghratarābhyām śīghratarebhyaḥ
Ablativeśīghratarāt śīghratarābhyām śīghratarebhyaḥ
Genitiveśīghratarasya śīghratarayoḥ śīghratarāṇām
Locativeśīghratare śīghratarayoḥ śīghratareṣu

Compound śīghratara -

Adverb -śīghrataram -śīghratarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria