Declension table of ?śīghrasañcāriṇī

Deva

FeminineSingularDualPlural
Nominativeśīghrasañcāriṇī śīghrasañcāriṇyau śīghrasañcāriṇyaḥ
Vocativeśīghrasañcāriṇi śīghrasañcāriṇyau śīghrasañcāriṇyaḥ
Accusativeśīghrasañcāriṇīm śīghrasañcāriṇyau śīghrasañcāriṇīḥ
Instrumentalśīghrasañcāriṇyā śīghrasañcāriṇībhyām śīghrasañcāriṇībhiḥ
Dativeśīghrasañcāriṇyai śīghrasañcāriṇībhyām śīghrasañcāriṇībhyaḥ
Ablativeśīghrasañcāriṇyāḥ śīghrasañcāriṇībhyām śīghrasañcāriṇībhyaḥ
Genitiveśīghrasañcāriṇyāḥ śīghrasañcāriṇyoḥ śīghrasañcāriṇīnām
Locativeśīghrasañcāriṇyām śīghrasañcāriṇyoḥ śīghrasañcāriṇīṣu

Compound śīghrasañcāriṇi - śīghrasañcāriṇī -

Adverb -śīghrasañcāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria