Declension table of ?śīghraphala

Deva

NeuterSingularDualPlural
Nominativeśīghraphalam śīghraphale śīghraphalāni
Vocativeśīghraphala śīghraphale śīghraphalāni
Accusativeśīghraphalam śīghraphale śīghraphalāni
Instrumentalśīghraphalena śīghraphalābhyām śīghraphalaiḥ
Dativeśīghraphalāya śīghraphalābhyām śīghraphalebhyaḥ
Ablativeśīghraphalāt śīghraphalābhyām śīghraphalebhyaḥ
Genitiveśīghraphalasya śīghraphalayoḥ śīghraphalānām
Locativeśīghraphale śīghraphalayoḥ śīghraphaleṣu

Compound śīghraphala -

Adverb -śīghraphalam -śīghraphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria