Declension table of ?śīghraparidhi

Deva

MasculineSingularDualPlural
Nominativeśīghraparidhiḥ śīghraparidhī śīghraparidhayaḥ
Vocativeśīghraparidhe śīghraparidhī śīghraparidhayaḥ
Accusativeśīghraparidhim śīghraparidhī śīghraparidhīn
Instrumentalśīghraparidhinā śīghraparidhibhyām śīghraparidhibhiḥ
Dativeśīghraparidhaye śīghraparidhibhyām śīghraparidhibhyaḥ
Ablativeśīghraparidheḥ śīghraparidhibhyām śīghraparidhibhyaḥ
Genitiveśīghraparidheḥ śīghraparidhyoḥ śīghraparidhīnām
Locativeśīghraparidhau śīghraparidhyoḥ śīghraparidhiṣu

Compound śīghraparidhi -

Adverb -śīghraparidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria