Declension table of ?śīghraparākrama

Deva

MasculineSingularDualPlural
Nominativeśīghraparākramaḥ śīghraparākramau śīghraparākramāḥ
Vocativeśīghraparākrama śīghraparākramau śīghraparākramāḥ
Accusativeśīghraparākramam śīghraparākramau śīghraparākramān
Instrumentalśīghraparākrameṇa śīghraparākramābhyām śīghraparākramaiḥ śīghraparākramebhiḥ
Dativeśīghraparākramāya śīghraparākramābhyām śīghraparākramebhyaḥ
Ablativeśīghraparākramāt śīghraparākramābhyām śīghraparākramebhyaḥ
Genitiveśīghraparākramasya śīghraparākramayoḥ śīghraparākramāṇām
Locativeśīghraparākrame śīghraparākramayoḥ śīghraparākrameṣu

Compound śīghraparākrama -

Adverb -śīghraparākramam -śīghraparākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria