Declension table of ?śīghrapāyinī

Deva

FeminineSingularDualPlural
Nominativeśīghrapāyinī śīghrapāyinyau śīghrapāyinyaḥ
Vocativeśīghrapāyini śīghrapāyinyau śīghrapāyinyaḥ
Accusativeśīghrapāyinīm śīghrapāyinyau śīghrapāyinīḥ
Instrumentalśīghrapāyinyā śīghrapāyinībhyām śīghrapāyinībhiḥ
Dativeśīghrapāyinyai śīghrapāyinībhyām śīghrapāyinībhyaḥ
Ablativeśīghrapāyinyāḥ śīghrapāyinībhyām śīghrapāyinībhyaḥ
Genitiveśīghrapāyinyāḥ śīghrapāyinyoḥ śīghrapāyinīnām
Locativeśīghrapāyinyām śīghrapāyinyoḥ śīghrapāyinīṣu

Compound śīghrapāyini - śīghrapāyinī -

Adverb -śīghrapāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria