Declension table of ?śīghrapātin

Deva

NeuterSingularDualPlural
Nominativeśīghrapāti śīghrapātinī śīghrapātīni
Vocativeśīghrapātin śīghrapāti śīghrapātinī śīghrapātīni
Accusativeśīghrapāti śīghrapātinī śīghrapātīni
Instrumentalśīghrapātinā śīghrapātibhyām śīghrapātibhiḥ
Dativeśīghrapātine śīghrapātibhyām śīghrapātibhyaḥ
Ablativeśīghrapātinaḥ śīghrapātibhyām śīghrapātibhyaḥ
Genitiveśīghrapātinaḥ śīghrapātinoḥ śīghrapātinām
Locativeśīghrapātini śīghrapātinoḥ śīghrapātiṣu

Compound śīghrapāti -

Adverb -śīghrapāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria