Declension table of ?śīghrapāṇi_ā

Deva

FeminineSingularDualPlural
Nominativeśīghrapāṇi_ā śīghrapāṇi_e śīghrapāṇi_āḥ
Vocativeśīghrapāṇi_e śīghrapāṇi_e śīghrapāṇi_āḥ
Accusativeśīghrapāṇi_ām śīghrapāṇi_e śīghrapāṇi_āḥ
Instrumentalśīghrapāṇi_ayā śīghrapāṇi_ābhyām śīghrapāṇi_ābhiḥ
Dativeśīghrapāṇi_āyai śīghrapāṇi_ābhyām śīghrapāṇi_ābhyaḥ
Ablativeśīghrapāṇi_āyāḥ śīghrapāṇi_ābhyām śīghrapāṇi_ābhyaḥ
Genitiveśīghrapāṇi_āyāḥ śīghrapāṇi_ayoḥ śīghrapāṇi_ānām
Locativeśīghrapāṇi_āyām śīghrapāṇi_ayoḥ śīghrapāṇi_āsu

Adverb -śīghrapāṇi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria