Declension table of ?śīghrapāṇi

Deva

NeuterSingularDualPlural
Nominativeśīghrapāṇi śīghrapāṇinī śīghrapāṇīni
Vocativeśīghrapāṇi śīghrapāṇinī śīghrapāṇīni
Accusativeśīghrapāṇi śīghrapāṇinī śīghrapāṇīni
Instrumentalśīghrapāṇinā śīghrapāṇibhyām śīghrapāṇibhiḥ
Dativeśīghrapāṇine śīghrapāṇibhyām śīghrapāṇibhyaḥ
Ablativeśīghrapāṇinaḥ śīghrapāṇibhyām śīghrapāṇibhyaḥ
Genitiveśīghrapāṇinaḥ śīghrapāṇinoḥ śīghrapāṇīnām
Locativeśīghrapāṇini śīghrapāṇinoḥ śīghrapāṇiṣu

Compound śīghrapāṇi -

Adverb -śīghrapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria