Declension table of ?śīghrapāṇi

Deva

MasculineSingularDualPlural
Nominativeśīghrapāṇiḥ śīghrapāṇī śīghrapāṇayaḥ
Vocativeśīghrapāṇe śīghrapāṇī śīghrapāṇayaḥ
Accusativeśīghrapāṇim śīghrapāṇī śīghrapāṇīn
Instrumentalśīghrapāṇinā śīghrapāṇibhyām śīghrapāṇibhiḥ
Dativeśīghrapāṇaye śīghrapāṇibhyām śīghrapāṇibhyaḥ
Ablativeśīghrapāṇeḥ śīghrapāṇibhyām śīghrapāṇibhyaḥ
Genitiveśīghrapāṇeḥ śīghrapāṇyoḥ śīghrapāṇīnām
Locativeśīghrapāṇau śīghrapāṇyoḥ śīghrapāṇiṣu

Compound śīghrapāṇi -

Adverb -śīghrapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria