Declension table of ?śīghralaṅghanā

Deva

FeminineSingularDualPlural
Nominativeśīghralaṅghanā śīghralaṅghane śīghralaṅghanāḥ
Vocativeśīghralaṅghane śīghralaṅghane śīghralaṅghanāḥ
Accusativeśīghralaṅghanām śīghralaṅghane śīghralaṅghanāḥ
Instrumentalśīghralaṅghanayā śīghralaṅghanābhyām śīghralaṅghanābhiḥ
Dativeśīghralaṅghanāyai śīghralaṅghanābhyām śīghralaṅghanābhyaḥ
Ablativeśīghralaṅghanāyāḥ śīghralaṅghanābhyām śīghralaṅghanābhyaḥ
Genitiveśīghralaṅghanāyāḥ śīghralaṅghanayoḥ śīghralaṅghanānām
Locativeśīghralaṅghanāyām śīghralaṅghanayoḥ śīghralaṅghanāsu

Adverb -śīghralaṅghanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria