Declension table of ?śīghralaṅghana

Deva

NeuterSingularDualPlural
Nominativeśīghralaṅghanam śīghralaṅghane śīghralaṅghanāni
Vocativeśīghralaṅghana śīghralaṅghane śīghralaṅghanāni
Accusativeśīghralaṅghanam śīghralaṅghane śīghralaṅghanāni
Instrumentalśīghralaṅghanena śīghralaṅghanābhyām śīghralaṅghanaiḥ
Dativeśīghralaṅghanāya śīghralaṅghanābhyām śīghralaṅghanebhyaḥ
Ablativeśīghralaṅghanāt śīghralaṅghanābhyām śīghralaṅghanebhyaḥ
Genitiveśīghralaṅghanasya śīghralaṅghanayoḥ śīghralaṅghanānām
Locativeśīghralaṅghane śīghralaṅghanayoḥ śīghralaṅghaneṣu

Compound śīghralaṅghana -

Adverb -śīghralaṅghanam -śīghralaṅghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria