Declension table of ?śīghralaṅghana

Deva

MasculineSingularDualPlural
Nominativeśīghralaṅghanaḥ śīghralaṅghanau śīghralaṅghanāḥ
Vocativeśīghralaṅghana śīghralaṅghanau śīghralaṅghanāḥ
Accusativeśīghralaṅghanam śīghralaṅghanau śīghralaṅghanān
Instrumentalśīghralaṅghanena śīghralaṅghanābhyām śīghralaṅghanaiḥ śīghralaṅghanebhiḥ
Dativeśīghralaṅghanāya śīghralaṅghanābhyām śīghralaṅghanebhyaḥ
Ablativeśīghralaṅghanāt śīghralaṅghanābhyām śīghralaṅghanebhyaḥ
Genitiveśīghralaṅghanasya śīghralaṅghanayoḥ śīghralaṅghanānām
Locativeśīghralaṅghane śīghralaṅghanayoḥ śīghralaṅghaneṣu

Compound śīghralaṅghana -

Adverb -śīghralaṅghanam -śīghralaṅghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria