Declension table of ?śīghrakendra

Deva

NeuterSingularDualPlural
Nominativeśīghrakendram śīghrakendre śīghrakendrāṇi
Vocativeśīghrakendra śīghrakendre śīghrakendrāṇi
Accusativeśīghrakendram śīghrakendre śīghrakendrāṇi
Instrumentalśīghrakendreṇa śīghrakendrābhyām śīghrakendraiḥ
Dativeśīghrakendrāya śīghrakendrābhyām śīghrakendrebhyaḥ
Ablativeśīghrakendrāt śīghrakendrābhyām śīghrakendrebhyaḥ
Genitiveśīghrakendrasya śīghrakendrayoḥ śīghrakendrāṇām
Locativeśīghrakendre śīghrakendrayoḥ śīghrakendreṣu

Compound śīghrakendra -

Adverb -śīghrakendram -śīghrakendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria