Declension table of ?śīghrakṛtya

Deva

NeuterSingularDualPlural
Nominativeśīghrakṛtyam śīghrakṛtye śīghrakṛtyāni
Vocativeśīghrakṛtya śīghrakṛtye śīghrakṛtyāni
Accusativeśīghrakṛtyam śīghrakṛtye śīghrakṛtyāni
Instrumentalśīghrakṛtyena śīghrakṛtyābhyām śīghrakṛtyaiḥ
Dativeśīghrakṛtyāya śīghrakṛtyābhyām śīghrakṛtyebhyaḥ
Ablativeśīghrakṛtyāt śīghrakṛtyābhyām śīghrakṛtyebhyaḥ
Genitiveśīghrakṛtyasya śīghrakṛtyayoḥ śīghrakṛtyānām
Locativeśīghrakṛtye śīghrakṛtyayoḥ śīghrakṛtyeṣu

Compound śīghrakṛtya -

Adverb -śīghrakṛtyam -śīghrakṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria