Declension table of ?śīghrajava

Deva

NeuterSingularDualPlural
Nominativeśīghrajavam śīghrajave śīghrajavāni
Vocativeśīghrajava śīghrajave śīghrajavāni
Accusativeśīghrajavam śīghrajave śīghrajavāni
Instrumentalśīghrajavena śīghrajavābhyām śīghrajavaiḥ
Dativeśīghrajavāya śīghrajavābhyām śīghrajavebhyaḥ
Ablativeśīghrajavāt śīghrajavābhyām śīghrajavebhyaḥ
Genitiveśīghrajavasya śīghrajavayoḥ śīghrajavānām
Locativeśīghrajave śīghrajavayoḥ śīghrajaveṣu

Compound śīghrajava -

Adverb -śīghrajavam -śīghrajavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria