Declension table of ?śīghrajava

Deva

MasculineSingularDualPlural
Nominativeśīghrajavaḥ śīghrajavau śīghrajavāḥ
Vocativeśīghrajava śīghrajavau śīghrajavāḥ
Accusativeśīghrajavam śīghrajavau śīghrajavān
Instrumentalśīghrajavena śīghrajavābhyām śīghrajavaiḥ śīghrajavebhiḥ
Dativeśīghrajavāya śīghrajavābhyām śīghrajavebhyaḥ
Ablativeśīghrajavāt śīghrajavābhyām śīghrajavebhyaḥ
Genitiveśīghrajavasya śīghrajavayoḥ śīghrajavānām
Locativeśīghrajave śīghrajavayoḥ śīghrajaveṣu

Compound śīghrajava -

Adverb -śīghrajavam -śīghrajavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria