Declension table of ?śīghrajanman

Deva

MasculineSingularDualPlural
Nominativeśīghrajanmā śīghrajanmānau śīghrajanmānaḥ
Vocativeśīghrajanman śīghrajanmānau śīghrajanmānaḥ
Accusativeśīghrajanmānam śīghrajanmānau śīghrajanmanaḥ
Instrumentalśīghrajanmanā śīghrajanmabhyām śīghrajanmabhiḥ
Dativeśīghrajanmane śīghrajanmabhyām śīghrajanmabhyaḥ
Ablativeśīghrajanmanaḥ śīghrajanmabhyām śīghrajanmabhyaḥ
Genitiveśīghrajanmanaḥ śīghrajanmanoḥ śīghrajanmanām
Locativeśīghrajanmani śīghrajanmanoḥ śīghrajanmasu

Compound śīghrajanma -

Adverb -śīghrajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria