Declension table of ?śīghragatva

Deva

NeuterSingularDualPlural
Nominativeśīghragatvam śīghragatve śīghragatvāni
Vocativeśīghragatva śīghragatve śīghragatvāni
Accusativeśīghragatvam śīghragatve śīghragatvāni
Instrumentalśīghragatvena śīghragatvābhyām śīghragatvaiḥ
Dativeśīghragatvāya śīghragatvābhyām śīghragatvebhyaḥ
Ablativeśīghragatvāt śīghragatvābhyām śīghragatvebhyaḥ
Genitiveśīghragatvasya śīghragatvayoḥ śīghragatvānām
Locativeśīghragatve śīghragatvayoḥ śīghragatveṣu

Compound śīghragatva -

Adverb -śīghragatvam -śīghragatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria