Declension table of ?śīghragati

Deva

MasculineSingularDualPlural
Nominativeśīghragatiḥ śīghragatī śīghragatayaḥ
Vocativeśīghragate śīghragatī śīghragatayaḥ
Accusativeśīghragatim śīghragatī śīghragatīn
Instrumentalśīghragatinā śīghragatibhyām śīghragatibhiḥ
Dativeśīghragataye śīghragatibhyām śīghragatibhyaḥ
Ablativeśīghragateḥ śīghragatibhyām śīghragatibhyaḥ
Genitiveśīghragateḥ śīghragatyoḥ śīghragatīnām
Locativeśīghragatau śīghragatyoḥ śīghragatiṣu

Compound śīghragati -

Adverb -śīghragati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria